Latest Post

Vanadurga

Sarvavyādhipraśamanī Sarvamr̥tyunivāriṇī

    ह्रीं सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी । रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान्‌ सकलानभीष्टान्‌ । त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ह्रीं । ।

Read More »
Kundalini Yoga

Nābhi Chakra

  Various yogic cultures have identified the importance of cultivating the Nābhicakra. Though ignored by Paramahamsa Yogananda for some reason, Nābhi Kriyā formed an integral

Read More »
Sharabha Saluva

Sharabha Sāḷuvēśa

    The Great Lord Mahābhairava, for the purpose of lokahita, appears in three forms: ākāśabhairavaṁ pūrvaṁ dvitīyaṁ cāśugāruḍam | śarabhaṁ tu tr̥tīyaṁ syādrūpatrayamihōcyatē ||

Read More »
Mahakali

Mahābhairavacanḍōgraghōra Kālī

    शत्रुव्यूहभयङ्करं जनिमृतिध्वंसं रसज्ञाकृतिं मायाकार्यदवानलं सुरतरुं सत्यं शिवं श्रीकरम्‌ । उग्रं दक्षिणकालिकाकरलसन्तं सर्वशक्त्यात्मकं ध्यायेत्तं वरखड्गदेवमनिशं भद्रात्मजं सुन्दरम्‌ ॥ Not all āgamas agree that the

Read More »
Sri Rajarajeshvari

Saubhāgyabhāskara and Jayamaṅgalā – Two Commentaries on Lalitā Sahasranāma

  सृण्ये वसितया विश्वचर्षणिः पाशेन प्रतिबध्नात्यभीकान्‌ । इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ Of the several commentaries on Srī Lalitā Sahasranāma, the Saubhāgya Bhāskara commentary

Read More »
OM

Pañcha śuddhi

  The importance of pañcaśuddhi is described thus in Suprabhēdāgama: पञ्चशुद्धिं विना पूजा अभिचाराय कल्पते | पञ्चशुद्धिविहीनेन यत्कृतं न च तत्कृतम् || It is said

Read More »
Sharanagati

Deva Yuga

  In the current cycle of creation, Tamōyuga, Prāṇiyuga, and ādiyuga were followed by a period named Maṇijā where the human society reached a new

Read More »
Bijakshara

An Introduction to Mantras

  उद्दामकामपरमार्थसरोजषण्ड- चण्डद्युतिद्युतिमुपासितषट्प्रकाराम् | मोहद्विपेन्द्रकदनोद्यतबोधसिंह- लीलागुहां भगवतीं त्रिपुरां नमामि || We receive many queries on the inner workings of Mantras, Ajapā Japa, etc. There are

Read More »
Dhanvantari

Vaidya Nārāyaṇa Kavacham

    हरिरुवाच सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् | येन रक्षा कृता शम्भोर्नात्र कार्या विचारणा || ध्यानम् प्रणम्य देवमीशानमजं नित्यमनामयं देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् |

Read More »