Latest Post

Srichakra

Prastāra-bhēda of śrīchakra

  Innumerable prastāras are discussed for various formulations of śrīcakra. चत्वारि शिवचक्राणि शक्तिचक्राणि पंच च | सामरस्याद्भवेच्चक्रं श्रीचक्रं सर्वरूपकम् || बिन्दोर्मन्वस्रपर्यन्तं शक्तिचक्रं प्रकीर्तितम् | तदुत्तरं

Read More »
Sri Subrahmanya

Rōgahartā

    अपस्मारकुष्टक्षयार्शः प्रमेह ज्वरोन्मादगुल्मादिरोगा महान्तः | पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्य क्षणात्तारकारे द्रवन्ते || – श्रीसुब्रह्मण्यभुजङ्गम् – 25  

Read More »
Sixteen Nithya Devi

Mahānityāmaṇḍalam

    श्रीमात्रे नमः भूताः प्रेताः पिशाचाश्च राक्षसा ब्रह्मराक्षसाः | भूतप्रेतग्रहाश्चैव तथा बालग्रहाः शिवे || कश्मलाश्च निवाताश्च डाकिनी शाकिनी तथा | याकिनी राकिणी चैव हाकिनी

Read More »
Ugra Narasimha

Nr̥simhēṣṭi

    Oṃ namō bhagavatē nārasiṁhāya || The ritual of Nr̥simhēṣṭi is performed when one is suffering from various afflictions related to the physical, spiritual

Read More »
Srichakra

Vidyā Traividhyam

  Traditionally, the Veda is regarded as the source of all adhyātma-vidyā. However, several śaiva, śākta, and Vaiṣṇava āgamas frequently categorize Vaidika-vidyā as laukika and

Read More »
Yaksha Ganapati

Yakṣa Gaṇapati

    – Pūrvāṅga mantra of Ucchiṣṭa Mahāgaṇapati – āvaraṇa – aṣṭama – Dik – uttara – aṅga mantras – Kubēra, Yakṣiṇī-traya (Dhanākarṣiṇī, Janākarṣiṇī, Vaṭayakṣiṇī),

Read More »
Gandabherunda Narasimha

Gaṇḍabhēruṇḍa Narasimha

  वन्देऽहं क्रूरघोरप्रबलतरमहागण्डभेरुण्डसिंह- व्याघ्राश्वक्रोडशाखामृगवरखगराड्भल्लुकाद्यष्टवक्त्रम् | द्वात्रिंशत्कोटिबाहुं हलमुसलगदाशङ्खचक्रादिहेतीः बिभ्राणं भीमदंष्ट्रं शरभखगगजान् भक्षयन्तं नृसिंहम् || The secretive upāsanā of śrī Gaṇḍabhēruṇḍa Nr̥siṁha has remained concealed among qualified practitioners

Read More »
Sri Kubjika

Vakrakubjikā

    On the paurṇamī of Dāmōdara māsa, Vakrakubjikā or Vakrēśvarī (one among the Navaratna-kubjikā) is propitiated. The origin and māhātmya of Vakrakubjikā is described

Read More »

Bhagavān Garuḍa

    स्वस्तिको दक्षिणं पादं वामपादं तु कुञ्चितम् | प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् || अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः | तक्षकः कटिसूत्रं तु हारः कार्कोट उच्यते

Read More »
Suryanarayana - Martanda

Mārtāṇḍa

    According to Maitrāyaṇīya Samhitā (I.6.12), Aditi, desirous of progeny, prepared sacrificial rice, offered it to the deities, and ate the remnant. The result

Read More »
Srichakra

śrīchakrabhēdāḥ

  नमस्त्रिपुरसुन्दर्यै त्रैविध्यं तस्य चक्रस्य भूप्रस्तारोर्ध्वमेरुकम् | पातालवासिनां देवि प्रस्तारो निम्नरेखकम् || ऊर्ध्वरेखो महेशानि मर्त्यलोकनिवासिनाम् | स्वर्ग्लोकादिवासानां बैन्दवान्तं महेश्वरि | क्रमात् समुन्नतं सर्वं मेरुरूपं मयोदितम्

Read More »