Latest Post

Dakshina Kali

Dakṣiṇā Kālī Saptāvaraṇa Yantra

    Prathamāvaraṇa – Sarvaśāktānanda-pīyūṣa chakram – Bhūpura – Lakāra prakr̥ti – Dharā dēvatā – Viśvamaṇḍalakālikā Chakrēśvarī – Sphōṭayōginyaḥ – Sarvaśaktitva siddhiḥ   Dvitīyāvaraṇa –

Read More »
Parashakti

Who is a True Shakta (Shuddha Shakta)?

    त्रिस्थाने शक्तिचक्रे क्रमति क्रमपदे द्योतयन्ती महेशम्‌ | पञ्चार्णं क्षोभयन्ती शिवरविकिरणैः कुब्जिका मां पुनातु ॥ The concept of śākta upāsanā is an evolving idea,

Read More »
Mahakali

Kārtika Māsa

    During the sacred Kārtika māsa, the great Lord Mahādēva is to be worshiped in four forms by upāsakas of Mahātripurasundarī following the path

Read More »
Shantananda Sarasvati of Pudukkottai

Srī Shāntānanda Sarasvatī

    शान्तानन्दकृतानन्दरूपिणि चित्स्वरूपिणि । भुवनेशि नमस्तुभ्यं ललितेति मया स्तुता ॥ H H Srī Shāntānanda Sarasvatī was a great Avadhūta who was a treasure trove

Read More »
Uttaramnayanayika

Uttarāmnāyanāyikā

    Bhagavatī Rājarājēśvarī can be approached through various āmnāyas. The simplified approach characterized by the Dakṣiṇāmnāya (through Saubhāgyavidyā and as expounded by Paraśurāma Kalpasūtra,

Read More »
Pashupati Shiva

Mahāpāśupata Vrata

    अतः परं प्रवक्ष्यामि गुह्यं गुह्यतरं महत्‌ । ब्रह्मात्मभावसंसिद्ध्यै प्रोक्तमेतत्सदाशिवात्‌ ॥ ये चान्तःकरणे दोषाः ये च ज्ञानेन्द्रियाश्रिताः । कर्मेन्द्रियाश्रिता ये च दशप्राणाश्रयाश्रिताः ॥ सर्वे

Read More »
Vishnumaya

Vishnumaya Stotram

    गङ्गाधरसुतं देवं शिवशक्तिस्वरूपिणम्‌ । पार्वतीहृदयानन्दं विष्णुमायां जगद्गुरुम्‌ ॥ १ ॥ शुद्धाम्बरलसद्गात्रं नीलाम्बरसुशोभितम्‌ । वीरघोराट्टहासं तं विष्णुमायां जगद्गुरुम्‌ ॥ २ ॥ रत्नकाञ्चनसंयुक्तं हारकुण्डलभूषितम्‌ ।

Read More »
Rama Pattabhishekam

Rāma Karṇāmr̥tam

    रामाभिरामं नयनाभिरामं वाचाभिरामं वदनाभिरामम्‌ । सर्वाभिरामं च सदाभिरामं वन्दे सदा दाशरथिं च रामम्‌ ॥ चलत्कनककुण्डलोल्लसितदिव्यगण्डस्थलं चराचरजगन्मयं चरणपद्मगङ्गाश्रयम्‌ । चतुर्विधफलप्रदं चमपीठमध्यस्थितं चिदंशमखिलास्पदं दशरथात्मजं चिन्तये

Read More »
Kubjika - Navatman

Kubjikā & Navātmēśvara Bhairava

    संवर्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा सृष्टिन्याये चतुष्कं अकुलकुलगतं पञ्चकं चान्यषट्कम् | चत्वारः पञ्चकोऽन्यः पुनरपि चतुरः षोडशाज्ञाभिषेकं देव्यास्तौ मूर्तिमध्ये ह-स-ख-फ-र-कला बिन्दुपुष्पं खमुद्रा ||  

Read More »
Mookambika

Mūkāmbikā

    One of our students is extremely devoted to Bhagavatī Mūkāmbikā of Koḍacādri. She was born in a family of Nambudari brāhmaṇas in Kerala

Read More »