Latest Post

Srichakra

Khagēndramaṇidarpaṇa

  Khagendramaṇidarpaṇa is a medieval work in Kannada on Viṣaśāstra (Toxicology), dealing with various kinds of poisons and their treatment. The author of this work

Read More »
Amriteshvara Bhairava

Amr̥tēśvara Bhairava

    अन्तरालीनतत्त्वौघं चिदानन्दघनं महत् | यत्तत्वं शैवधामाख्यं तदोमित्यभिधीयते || तादृगात्मपरामर्शशालिनी शक्तिरस्य या | देशकालपरिच्छिन्ना सा जुं शब्देन कथ्यते || सिसृक्षोल्लेखनिर्माणशक्तित्रितयनिर्भरा | जगतो योषिता शक्तिः

Read More »
Jaimini

Kumārila Bhaṭṭa

  Though Srī Shaṅkara Bhagavatpāda is mostly credited with the intellectual end of Buddhism in India, whose physical end was affected by the Mohammedans, he

Read More »
Hamsa Vilasa

Amnāyavimarśanam from Haṁsavilāsa

  श्रीहंसी: मनीषिन्‌! कीदृग्विध आम्नायमन्त्रभेदः? प्रकाश्यतां परमकृपया किं कार्यम्‌ । श्रीहंसः: मनीषिणि! मा शङ्कस्व, शृणु सावधानेन आम्नायानुलक्षणं वर्णयामः । प्रमदे! मन्त्रास्त्रिविधा, आम्नायोदिताः स्मृतिसूचिताः पुराणप्रदर्शिताश्चेति ।

Read More »
Heramba Ganapati

Pañchamukha Hēramba Mahāgaṇapati

    अनभ्यर्च्य गणेशानं त्रिपुरेण सदाशिवः | प्रारभच्चैव संग्रामं विघ्नेन पीडितश्शिवः || पराजयं तु संप्राप नारदेनैव बोधितः | द्वादशाब्दं तपश्चक्रे ध्यात्वा देवं गणेश्वरम् || हृदिस्थं

Read More »
Vallabha Ganapati

Mahāgaṇapati Pañchāmnāya Krama

    वामाङ्कन्यस्तकान्तां कुचतटविलसत् मौक्तिकोद्दामहारां वामेनालिङ्ग्य दोष्णा चिबुककृतमुखं योनिदेशे च शुण्डाम् | कृत्वा मत्तेभलीलं करतलविलसत्पानपात्राङ्कुशादिं वन्दे स्वर्णाभिधानं गणपतिममलं वल्लभोच्छिष्टदेवम् || श्वेतार्कमूलसञ्जातमूर्त्यां पूजनतोषितः | उच्छिष्टगणपो मह्यं

Read More »
Akasha Bhadrakali

Akāśa Bhadrakālī

    नानाभा हेमवस्त्रा नररुधिरवसामांसनिर्भिन्नवक्त्रा शूलं कुन्तं रथाङ्गं फणिमुसलगदातोमरं पट्टिशं च | पाशं शक्तिं च शङ्खध्वजहलदहनान् वज्रखेटं कराब्जैः बिभ्राणा भीमवेषा विजयति गगने विश्रुता भद्रकाली ||

Read More »
Kanyakumari

Kumārī Pūjā

    – Mahāmahōpādhyāya Srī Gopinath Kaviraj The Mahākāla Saṁhitā states that the best way of propitiating Shivā is to worship Kumārī (virgin) and to

Read More »
Goddess Para

Trika Yoga

    – M M Balajinnatha Pandita Kashmir Shaivism recognizes several systems of practice resulting in the liberation of a being. The Shaiva āgamas count

Read More »
Vatuka Bhairava

Vaṭuka Bhairava

    Worship of any Mahāvidyā is incomplete without the propitiation of Vaṭuka: the Bhairava in the form of a brahmacārin youth. It is stated

Read More »
Abhinavagupta

Parādvaita

  It is sometimes pointed out that the Brahman of Kashmir Shaivism (or Paramaśiva as it is referred to there) is not all that different

Read More »