Latest Post

Mahishasuramardini

Mahāmahiṣamardinī

    दाक्षायणी दनुज-शिक्षाविधौ वितत-दीक्षा मनोहर-गुणा भिक्षाशिनो नटन वीक्षा-विनोद-मुख दक्षाध्वर-प्रहरणा । वीक्षां विधेहि मयि दक्षा स्वकीय-जन-पक्षा विपक्ष-विमुखी यक्षेश-सेवित-निराक्षेप-शक्ति जय लक्ष्यावधान-कलना ॥ dākṣāyaṇī danuja-śikṣāvidhau vitata-dīkṣā manōhara-guṇā

Read More »
Srichakra

Nityōtsava and Saubhāgyōdaya

  Both Nityōtsava of Umānandanātha and Saubhāgyōdaya (Rāmēśvara’s vr̥tti on Paramśurāma Kalpasūtra) have their own pros and cons. Kalpasūtra, being the `sūtra’, is cryptic and

Read More »
Kundalini Yoga

Prāṇa Vidyā

  श्रीदेव्युवाच कथं प्राणस्थितो वायुर्देहः किं प्राणरूपकः । तत्त्वेषु सञ्चरन्‌ प्राणो ज्ञायते योगिभिः कथम्‌ ॥ भैरव उवाच कायानगरमध्यस्थो मारुतो रक्षपालकः । प्रवेशे दशभिः प्रोक्तो निर्गमे

Read More »
OM

Pashu Bali

  The concept of paśu bali being ‘barbaric’ was publicized by the Catholics as an aid to their rigorous conversion activities. It is quite ridiculous

Read More »
Kamalamba

Kamalāmbikā

    अष्टाविंशतिमन्त्रात्मफलकाकीलितासनायै नमः कारणेशपरित्यागनित्यानन्दनिजासनायै नमः उपसंहारसायाह्ननीराजनसुरक्षितायै नमः वरप्रासादचक्रस्थकालकल्पितविग्रहायै नमः सप्तकोटिमहामन्त्रजनन्यै चित्परायै नमः व्योमव्यापिमहामन्त्रवर्णितानेकशक्तिकायै नमः परापरमहामन्त्रनायकस्तुतवैभवायै नमः मन्त्रमाहेश्वरप्रोक्तमहावैभवमण्डितायै नमः शुद्धपञ्चाक्षरज्योतिःसंस्थितानन्दविग्रहायै नमः दुर्वासोमुनिनाक्लृप्तस्वागमार्चनपूजितायै नमः दुर्वासोमुनिनाक्लृप्तस्वतन्त्रविषयाद्भुतायै नमः

Read More »
Kubjika

Vajrakubjikā

    In the various paths of śrīkula tantra, approach through Paścimāmnāya is of great importance. This āmnāya, as detailed by Bhagavatī Bimbāmbikā, represents Karma

Read More »
Siddhikapalini Guhyakali

Sarvarakṣā Nyāsa

    The use of Rakṣā nyāsa before various rituals is a well-regarded practice in Tantra. There are fourteen rakṣā nyāsas taught from the perspective

Read More »
Sharabheshvara

Sharabhēśvara

    दूर्वाश्यामं महोग्रं स्फुटजलदधरं सूर्यचन्द्राग्निनेत्रं चक्रं वज्रं त्रिशूलं शरमुसलगदाशक्त्यभीतीर्वहन्तम् | शङ्खं खेटं कपालं सधनुहलफणीत्रोटदानानि हस्तैः सिंहारिं साळुवेशं नमतरिपुजनप्राणसंहारदक्षम् || dūrvāśyāmaṃ mahograṃ sphuṭajaladadharaṃ sūryacandrāgninetraṃ cakraṃ

Read More »