Latest Post

Srichakra

Rājñī Bhagavati Mahāmantra Kalpa

  या द्वादशार्कपरिमण्डितमूर्तिरेका सिंहासनस्थितिमतीमुरगैः वृतां च | देवीमनक्षगतिमीश्वरतां प्रपन्नां तां नौमि भर्गवपुषीं परमार्थराज्ञीम् || श्रीभैरव उवाच शृणुष्वावहिता भूत्वा पटलं मन्त्रविग्रहम् | राज्ञ्याः सर्वस्वभूतं मे रहस्यं

Read More »
Ardhanarishvara

Eight Steps to Perfection

  1. śāktābhiṣēka 2. Pūrṇābhiṣēka 3. Krama-dīkṣābhiṣēka 4. Sāmrājyābhiṣēka 5. Mahāsāmrājyābhiṣēka 6. Yōga-dīkṣābhiṣēka 7. Virāja-grahaṇābhiṣēka 8. Mahāsāmrājya-mēdhābhiṣēka  

Read More »
Ananta Padmanabha

Padmanābha śatakam

    या ते पादसरोजधूळिरनिशं ब्रह्मादिभिर्निःस्पृहैः भक्त्या सन्नतकन्धरैः सकुतुकं संधार्यमाणा हरे | या विश्वं प्रपुनाति जालमचिरात् संशोषयत्यम्भसा सा मां हीनगुणं पुनातु नितरां श्रीपद्मनाभान्वहम् || तस्मात्

Read More »
Srichakra

Navāvaraṇa Pūjā Prayōga

  चञ्चत्तडिन्मिहिरकोटिकरां विचेलां उद्यत्कबन्धरुधिरां द्विभुजां त्रिनेत्राम् | वामे विकीर्णकचशीर्षकरे परे तां ईडे परां परमकर्तृकया समेताम् || Several upāsakas express a doubt: what really is the

Read More »
Sri Subrahmanya

Shanmukha Aṣṭōttara śatanāma Stotram

  ॐ ह्रीं सौं व्रीं सुब्रह्मण्यः परंब्रह्म शरणागतवत्सलः | भक्तप्रियः परञ्ज्योतिः कार्तिकेयो महामतिः || कृपानिधिर्महासेनो भीमो भीमपराक्रमः | पार्वतीनन्दनः श्रीमानीशपुत्रो महाद्युतिः || एकरूपः स्वयंज्योतिः अप्रमेयो

Read More »
Srichakra

Bhairavī

  “At first, Mathur had been inclined to mistrust the Bhairavi. Could such a beautiful woman really be as pure as she seemed? One day,

Read More »
Martanda Bhairava

Mārtāṇḍa Bhairava Dhyānam

  हेमाम्भोजप्रवालप्रतिमनिजरुचिं चारुखट्वाङ्गपद्मौ चक्रं शक्तिं सपाशं सृणिमतिरुचिरामक्षमालां कपालम् | हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वेदवक्त्राभिरामं मार्ताण्डं वल्लभार्धं मणिमयमुकुटं हारदीप्तं भजामः || hemāmbhojapravālapratimanijaruciṃ cārukhaṭvāṅgapadmau cakraṃ śaktiṃ sapāśaṃ sṛṇimatirucirāmakṣamālāṃ kapālam |

Read More »
Mudra

Mudrā

    That which grants Muda or bliss is Mudrā: mudaṁ dadātīti, mudaṁ rātīti mudrā || That which liquefies or dissolves pāśa or bondage is

Read More »
Srichakra

Bhāskrarāya and Pariṇāmavāda

  The disappearance of one form and the appearance of another is generally the simple definition of Pariṇāma (परिणामे तु रूपान्तरं तिरोभवति, रूपान्तरं च प्रादुर्भवतीत्युक्तम्).

Read More »
Sri Kamalambika

Manōnmanī

    Manōnmanī is the great śakti of Sadāśiva who represents the pīṭha of the Līṅga and hence the inherent power of Sadāśiva. She is

Read More »
Srichakra

Saptasthānacūrṇikā

  अस्ति खलु सप्तसागर सप्तकुलाचल सप्तद्वीपपरिमण्डिते भूमण्डले पंचाशत्कोटियोजनविस्तीर्णे जम्बूद्वीपो रत्नद्वीपः | तत्रात्युत्तमाः षट्पंचाशद्देशाः | तेष्वपि अनेककोटि सुरालय भूसुरालय मण्डितश्चोलदेशः | तस्मिन्नपि अपरिमित हरिहरालय विबुधकोटिसंकीर्ण सह्यजातीरस्थलानि

Read More »
Bhavani

Bhavānī

    चतुर्भुजामेकवक्त्रां पूर्णेन्दुवदनप्रभाम्‌ । खड्गशक्तिधरां देवीं वरदाभयपाणिकाम्‌ ॥ प्रेतसंस्थां महारौद्रीं भुजगेनोपवीतिनीम्‌ । भवानीं कालसंहारबद्धमुद्राविभूषिताम्‌ ॥ जगत्स्थितिकरीं ब्रह्मविष्णुरुद्रादिभिः सुरैः । स्तुतां तां परमेशानीं नौम्यहं विघ्नहारिणीम्‌

Read More »
Alchemy

The Alchemical Body

  The Egyptian god Anubis figure’s ascent on the right side of the wheel represents the upward movement of the Governing Vessel along the spine.

Read More »