Latest Post

Shadanana

Subrahmaṇya Kavacham

    ॐ अस्य श्रीसुब्रह्मण्य कवचस्तोत्र महामन्त्रस्य बोधायनो भगवान् ऋषिः अनुष्टुप् छन्दः श्रीसुब्रह्मण्यो देवता सां बीजं मं शक्तिः यं कीलकं सर्वाभीष्टसिद्ध्यर्थे आत्मसंरक्षणार्थे सर्वव्याधिनिवारणार्थे समस्तपापक्षयार्थे जपे

Read More »
Unmatta Bhairava

Duṣṭagrahanāśaka Unmatta Bhairava

    ॐ उन्मत्ताय नमः ॐ भैरवाय नमः ॐ भीमरूपाय नमः ॐ योगिनीपतये नमः ॐ मातृकानाथाय नमः ॐ निर्लज्जाय नमः ॐ परमानन्दाय नमः ॐ अष्टभैरवाय

Read More »
Kundalini Yoga

Panchāmarī Yoga

  Kṛṣṇānanda āgamavāgīśa describes a prayoga, supposedly from Rudrayāmala, called the Pañcāmarī Yoga, which involves the use of five herbs referred to as five ‘amara

Read More »
Madhyarjuna Mahalinga

Shatarudrīya

    The Kaumārikā khaṇḍa of Skānda Purāṇa lists the names of various śivaliṅgas worshiped by celestials, seers, etc., and the names with which they

Read More »
Paramashiva

Liṅgōddhāra Dīkṣā

    The śaivāgamas prescribe Liṅgōddhāra Dīkṣā to practitioners who are considered fallen (patita) on account of being initiated into inferior Tantras. This dīkṣā is

Read More »
Tripurasundari

Amnāyas in Srichakra

    प्रोक्ता पञ्चदशी विद्या महात्रिपुरसुन्दरी । श्रीमहाषोडशी प्रोक्ता महामाहेश्वरी तथा ॥ प्रोक्ता श्रीदक्षिणाकाली महाराज्ञीति संज्ञया । लोके ख्याता महाराज्ञी नाम्ना दक्षिणकालिका ॥ आगमेषु महाशक्तिः

Read More »
Ashtabharya Sameta Krishna

Kr̥ṣṇa Vamśāvaḷī

    – śrīkr̥ṣṇa – Eight Wives: Rukmiṇī, Satyabhāmā, Jāmbavatī, Mitravindā, Kālindī, Bhadrā, Lakṣmaṇā, Satyā. – After the slaying of asuras such as Narakāsura, Murāsura

Read More »
Chamunda

Bhagavatī Durgā

    मूलश्रीभैरवात्मत्रिविधपदमहादेवताभिः परीते दिव्ये सिंहासनेन्द्रे स्थितमखिलकलाबोधकं देशिकेशम्‌ । तस्याङ्के सन्निषण्णामरुणरुचिचया रञ्जिताशावकाशां देवीमानन्दपूर्णाममृतकरतलामाश्रयेऽभीष्टसिद्ध्यै ॥ Pañcadurgā (Dēvībhāgavata Mahāpurāṇa) 1 Rādhā 2 Lakṣmī 3 Sarasvatī 4 Sāvitrī

Read More »
Srichakra

Akṣarasamkhyā Nirdēśa

  Parāmbā is worshipped through various mantras. Of these, Pañcadaśī, śuddha ṣōḍaśī, Saubhāgya brahmavidyā or Saubhāgya pañcadaśī (ṣōḍaśī) and Mahāṣōḍaśī are the most important mantras

Read More »