Latest Post

Lakshmi Nrisimha

Ugra Narasimha

    The Mantrarāja of Lord Nr̥simha is the abode of infinite glory and the sure way for attaining Puruṣārtha-catuṣṭaya. This mantra of thirty-two letters

Read More »
Lakshmi Narasimha

Narasimha Mantra Upāsanā

    anantabāhūdaravaktranētram anēkakōṭyarkanikāśarūpam | abhēdyamānandamayam mahēśam bhajāmi rudrēndravibhum nr̥simham || By worshipping the Supreme Lord Nr̥hari on the auspicious day of Nr̥simha jayantī, one

Read More »
Simha Ganapati

Simha Gaṇapati

    वीणां कल्पलतामरिं च वरदं दक्षे विधत्ते करैः वामे तामरसं च रत्नकलशं सन्मञ्जरीं चाभयम्‌ । शुण्डादण्डलसन्मृगेन्द्रवदनः शङ्खेन्दुगौरः शुभो दीव्यद्रत्ननिभांशुको गणपतिः पादादपायात्‌ स नः ॥

Read More »
Kundalini Yoga

Shaḍaṅga Yoga

  – Vesna A. Wallace The earliest reference to a six-phased yoga is found in the Maitrāyaṇīya, or Maitrī Upaniṣad, which belongs to the branch of

Read More »
Panchamukha Rudra

Rudrādhyāyasāra Stotram

    विष्ण्वादय ऊचुः नमो रुद्राय शान्ताय ब्रह्मणे परमात्मने | कपर्दिने महेशाय ज्योत्स्नाय महते नमः || त्वं हि विश्वसृपां स्रष्टा धाता त्वं प्रपितामहः | त्रिगुणात्मा

Read More »
Srichakra

Shaktipīṭha

  The four śakti pīṭhas have traditionally been associated with the ādhāras as below: Mūlādhāra: Kāmarūpa Anāhata: Jālandhara ājñā: Pūrṇagiri Sahasrāra: ōḍḍiyāṇa Rudrayāmaḷa lists a

Read More »
Sri Kamakshi Parabhattarika

Pañcha Kāmākṣī

    Lalitā Parābhaṭṭārikā presides over the Kāmakōṣṭha in five forms: 1. Kāmākśī Parābhaṭṭārikā – śrī Kāmākṣī is the mūladēvatā of the Kāmakōṭi pīṭha, seated in the

Read More »
Martanda Bhairava

Mārtāṇḍa Bhairava Stotram

    भैरवा ऊचुः नमो मार्ताण्डनाथाय स्थाणवे परमात्मने | भैरवाय सुभीमाय त्रिधाम्नेश नमो नमः || १ || मृतोद्धारणदक्षाय गर्भोद्धरणहेतवे | तेजसां केतवे तुभ्यं हेतवे जगतामपि

Read More »
Srichakra

Bhrāmarī

  देवी जयत्यसुरदारणतीक्ष्णशूला प्रोद्गीर्णरत्नमुकुटांशुचलप्रवाहा । सिंहोग्रयुक्तरथमास्थितचण्डवेगा भ्रूभङ्गदृष्टिविनिपातनिविष्टरोषा ॥ dēvī jayatyasuradāraṇatīkṣṇaśūlā prōdgīrṇaratnamukuṭāṁśucalapravāhā | siṁhōgrayuktarathamāsthitacaṇḍavēgā bhrūbhaṅgadr̥ṣṭivinipātaniviṣṭarōṣā || The above is a verse from an ancient śilāśāsana inside

Read More »