Latest Post

Amritavarshana Narasimha

Amr̥tavarṣaṇa Nr̥simha

    सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते । विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥

Read More »
Mudra

Trikhaṇḍā Mudrā

  Namastripurabhairavyai || Each of the ten mudrās starting with Sarvasaṅkṣōbhiṇī and ending with Sarvatrikhaṇḍā has its own importance. However, Trikhaṇḍā is of special importance.

Read More »
Pashchimamnaya Kubjika

Paśchimāmnāya Nāyikā

    संवर्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा सृष्टिन्याये चतुष्कं अकुलकुलगतं पञ्चकं चान्यषट्कम् | चत्वारः पञ्चकोऽन्यः पुनरपि चतुरः षोडशाज्ञाभिषेकं देव्यास्तौ मूर्तिमध्ये ह-स-ख-फ-र-कला बिन्दुपुष्पं खमुद्रा ||  

Read More »

Kālikā Svarūpa Stotram

    सिततरसंविदवाप्यं सदसत्कलनाविहीनमनुपाधि | जयति जगत्रयरूपं नीरूपं देवि ते रूपम् || १ || एकमनेकाकारं प्रसृतजगद्व्याप्तिविकृतिपरिहीनम् | जयति तवाद्वयरूपं विमलमलं चित्स्वरूपाख्यम् || २ || जयति

Read More »
Sri Kubjika

Kubjikā Stavarāja

  श्रीभैरव उवाच जय त्वं मालिनी देवी निर्मले मलनाशिनी | ज्ञानशक्तिः प्रभुर्देवी बुद्धिस्त्वं तेजवर्धिनी || जननी सर्वभूतानां संसारेऽस्मिन् व्यवस्थिता | माता वीरावली देवी कारुण्यं कुरु

Read More »
Mahaganapati

Mahāgaṇapati

    का वल्लभा को वल्लभेश इति? सर्वलोकनायिका ब्रह्मशक्तिर्वैनायकी माया सिद्धलक्ष्मीर्वल्लभा | तत्पतिः परमात्मा वल्लभेशः | कथं गणपतिरिति? ब्रह्मविष्णुरुद्रादीनां देवानामन्नादि ब्रह्मणां महदादि तत्त्वानां गणानां पतिर्गणपतिः

Read More »
Trika Siddhanta

Shaktipāta Vēdha Dīkṣā

  – Sri Swami Lakshman Joo मन्त्रवेधं तु नादाख्यं बिन्दुवेधमतः परम् | शाक्तं भुजङ्गवेधं तु परं षष्ठमुदाहृतम् || Vedha dīkṣā (penetrating initiation) is said to

Read More »
Bhairava

Bhairava Saparyā

    The tithi of āśvina kṛṣṇa caturdaśī is very auspicious for the worship of Lord Bhairava. This follows Navarātrotsava and the propitiation of Parāmbā

Read More »
Sadashiva

Vātulāgamōkta Pañcarudra Vidhi

    अस्य श्रीसद्योजातरुद्र महामन्त्रस्य जातवेद ऋषिः – निचृद्गायत्री छंदः – सद्योजातरुद्रो देवता -ॐ बीजं -नमः शक्तिः -शिवायेति कीलकं – ममाभीष्टसिद्ध्यर्थे जपे विनियोगः || [षडक्षरेण

Read More »
Sri Subrahmanya

Shaḍakṣara Mahāmantra Mālikā

  ॐ शरण्यः शर्वतनयः शर्वाणीप्रियनन्दनः | शरकाननसंभूतः शर्वरीशमुखः शमः || शङ्करः शरणत्राता शशाङ्कमकुटोज्ज्वलः | शर्मदः शङ्खखण्डश्च शरकार्मुकहेतिभृत् || शक्तिधारी शक्तिकरः शतकोट्यर्कपाटलः | शमदः शतरुद्रस्थः शतमन्मथविग्रहः

Read More »
Adi Shankaracharya

Shaṅkarācārya sthāpita Maṭhēti-vr̥ttam

    प्रथमः पश्चिमाम्नायः शारदामठ उच्यते | कीटवारः सम्प्रदायस्तस्य तीर्थाश्रमौ शुभौ || द्वारकाख्यं हि क्षेत्रं स्याद्देवः सिद्धेश्वरः स्मृतः | भद्रकाली तु देवी स्यादाचार्यो विश्वरूपकः ||

Read More »