Latest Post

Shasta Bhutanatha

Bhūtanātha Tarpaṇam

    मध्याह्णे सक्तु दत्वास्मै पुनरञ्जलिना जलम् | विकीर्य नवभिर्मन्त्रैस्तद्गणानपि तर्पयेत् || (मृगयाश्रान्तमित्यादि प्रकारेण शास्तारं ध्यात्वा तर्पयेत्) १ रेवन्तं तर्पयामि | २ महाशास्तारं तर्पयामि |

Read More »
Ugrachanda

Saptaśatī Mahāchaṇḍī Dhyānam

    नमः परदेवतायै मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे हेलानिर्जितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि | निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽंबिके || अष्टौ भुजाङ्गीं महिषस्य मर्दिनीं सशङ्खचक्रां

Read More »

Shiva Stotram

    नमो विरिञ्चिविष्ण्वीशभेदेन परमात्मने | सर्गसंस्थितिसंहारव्याहृतिव्यक्तमूर्तये || नमश्चतुर्धा प्रोद्भूतभूतभीतात्मने भुवः | भूरिभारार्तिसंहर्त्रे भूतनाथाय शूलिने || विश्वग्रासाय विलसत्कालकूटविषाशिने | तत्कलङाङ्कितग्रीवनीलकण्ठाय ते नमः || नमो ललाटनयनप्रोल्लसत्कृष्णवर्त्मना

Read More »
Jvalamukhi

Jvālāmukhī

    ज्वालापर्वतसंस्थितां त्रिनयनां पीठत्रयाधिष्ठितां ज्वालाडम्बरभूषितां सुवदनां सौन्दर्यपूर्णाननाम् | षट्चक्राम्बुजमध्यगां वरशराम्भोजाभयान् बिभ्रतीं चिद्रूपां सकलार्थदीपनकरीं ज्वालामुखीं नौम्यहम् || १ || उद्यच्छीतकरांशुसन्निभमुखीमापीनतुङ्गस्तनीं सद्यः फुल्लसरोजपाशममलं वामे करे बिभ्रतीम्

Read More »
Vedamata Gayatri

Vēdamātā Gāyatrī

    गायत्री पूर्वाह्णकालिका सन्ध्या, कुमारी, रक्तवर्णा, रक्तगन्धमाल्यानुलेपिनी, पाशाङ्कुशाक्षमाला कमण्डलुवरहस्ता, हंसारूढा, ब्रह्मदैवत्या, ऋग्वेदसहिता, आदित्यपथगामिनी, भूमण्डलवासिनी | सावित्री मध्याह्णकालिका सन्ध्या, युवती, श्वेतवर्णा, श्वेतगन्धमाल्यानुलेपिनी, त्रिशूलडमरुहस्ता, वृषभारूढा, रुद्रदैवत्या,

Read More »
OM

Sāvitrī Aṣṭōttaraśatanāma Stotram

  भूतिदा भुवना वाणी महावसुमती मही | हिरण्यजननी नन्दा सविसर्गा तपस्विनी || यशस्विनी सती सत्या वेदविच्चिन्मयी शुभा | विश्वा तुर्या वरेण्या च निसृणी यमुना भुवा

Read More »
Vallabha Ganapati

Gaṇeśastarpaṇapriyaḥ

    Following is a verse from the Kārtavīryārjuna Paṭala from Uḍḍāmareśvara Tantra. Incidentally, the same Tantra also deals elaborately with the worship of Mahāgaṇapati,

Read More »
Subrahmanya

Skanda Stotram

    पुरा रथन्तरे कल्पे वामदेवो महामुनिः | गर्भमुक्तः शिवज्ञानविदां गुरुतमः स्वयम् || वेदागमपुराणादि सर्वशास्त्रार्थतत्त्ववित् | देवासुरमनुष्यादि जीवानां जन्मकर्मवित् || भस्मावदातसर्वाङ्गो जटामण्डलमण्डितः | निराश्रमो निःस्पृहश्च

Read More »
Mahavishnu

Amōgha Vaiṣṇava Kavacha Stotram

    महेश्वर उवाच प्रणम्याजरमीशानमजं नित्यमनामयम् | देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् || बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् | अमोघमप्रतिहतं सर्वदुष्टनिवारणम् || विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः

Read More »
Tumburu Rudra

Tumburu Rudra

    कर्तव्यस्तुम्बुरुर्देवो मातृमध्यगतः प्रभुः | उपविष्टो वृषे कार्यः शर्ववत् स चतुर्मुखः || उपविष्टस्तु कर्तव्यः स तु पार्थिवसत्तम | महादेवेन तस्योक्तं रूपं ते सकलं मया

Read More »